Kanakadhara Stotram

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥ विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दीवरोदरसहोदरमिन्दिरायाः ॥३॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥४॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥५॥ कालाम्बुदालिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव । मातुः समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥६॥ प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥७॥ दद्याद्दयानुपवनो द्रविणाम्बुधाराम् अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥८॥ इष्टाविशिष्टमतयोऽपि यया दयार्द्र- दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥९॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणारणवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥११॥ नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूत्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥१२॥ नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै । नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥१३॥ नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै । नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥१४॥ नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै । नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ॥१५॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥१६॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । सन्तनोति वचनाङ्गमानसैस् त्वां मुरारिहृदयेश्वरीं भजे ॥१७॥ सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१८॥ दिग्घस्तिभिः कनककुम्भमुखावसृष्ट- स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष- लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥१९॥ कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥२०॥ स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥२१॥ ||श्रीमदाध्यशङ्कराचार्यविरचितं श्री कनकधारा स्तोत्रम् समाप्तम् ॥
Angam Hareh Pulaka Bhushanam Aashrayanti, Bhringanga Neva Mukulabharanam Tamalam। Angikritaakhila Vibhutirapanga Leela, Mangalyadastu Mama Mangala Devatayah ॥1॥ Mugdha Muhurvidadhati Vadane Murareh, Prematrapa Prani Hitani Gatagatani। Mala Drishotmadhukareeva Mahotpaleya, Sa Me Shriyam Dishatu Sagara Sambhavayah ॥2॥ Vishwamarendra Pada Vibhrama Dana Daksham, Ananda Heturadhikam Muravidvishopi। Ishannishidatu Mayi Kshanamikshanardham, Indivarodara Sahodaramindirayah ॥3॥ Ameelitaaksha Madhigamya Muda Mukundam, Anandakandamanimesha Mananga Tantram। Aakekara Sthit Kaninika Pakshma Netram, Bhootyai Bhavenmama Bhujanga Shayananganayah ॥4॥ Bahvantare Madhujitah Shritakaustubhe Ya, Haravaleeva Harineelamayi Vibhati। Kamaprada Bhagavatopi Kataksha Mala, Kalyanamavahatu Me Kamalalayayah ॥5॥ Kalambudali Lalitorasi Kaitabhareh, Dharadhare Sphurati Ya Tadidanganeva। Matuh Samasta Jagatam Mahaneeya Murthih, Bhadranime Dishatu Bhargava Nandanayah ॥6॥ Praptam Padam Prathamatah Kila Yatprabhavat, Mangalyabhaji Madhumathini Manmathena। Mayyapatettadiha Manthara Meekshanardham, Mandalasam Cha Makaralaya Kanyakayah ॥7॥ Dadyaddayanupavano Dravinambudharam, Asminnakinchana Vihanga Shishau Vishanne। Dushkarma Gharma Mapaneeya Chiraya Duram, Narayana Pranayinee Nayanambuvahah ॥8॥ Ishta Vishishta Matayopi Yaya Dayardra, Drishtya Trivishtapa Padam Sulabham Labhante। Drishtih Prahrishta Kamalodara Deeptirishtam, Pushtim Krishishta Mama Pushkara Vishtarayah ॥9॥ Geerdevateti Garudadhwaja Sundareeti, Shakambhareeti Shashishekhara Vallabheti। Srishti Sthiti Pralaya Kelishu Samsthitayai, Tasyai Namastribhuvanaika Gurostarunyai ॥10॥ Shrutyai Namostu Shubha Karma Phala Prasutyai, Ratyai Namostu Ramaneeya Gunarnavayai। Shaktyai Namostu Shatapatra Niketanayai, Pushtyai Namostu Purushottama Vallabhayai ॥11॥ Namostu Naleeka Nibhananayai, Namostu Dugdhodadhi Janma Bhumyai। Namostu Somamrita Sodarayai, Namostu Narayana Vallabhayai ॥12॥ Namostu Hemambuja Peethikayai, Namostu Bhoo Mandala Nayikayai। Namostu Devadidiya Parayai, Namostu Sharngayudha Vallabhayai ॥13॥ Namostu Devyai Bhrugu Nandanayai, Namostu Vishnorurasi Sthitayai। Namostu Lakshmyai Kamalalayayai, Namostu Damodara Vallabhayai ॥14॥ Namostu Kantyai Kamale Kshanayai, Namostu Bhootyai Bhuvana Prasutyai। Namostu Devadibhirarchitayai, Namostu Nandatmaja Vallabhayai ॥15॥ Sampatkaraani Sakalendriya Nandanani, Samrajya Dana Vibhavani Saroruhakshi। Twadvandanani Durita Haranodyatani, Mameva Mataranisham Kalayantu Manye ॥16॥ Yatkataksha Samupasana Vidhih, Sevakasya Sakalartha Sampadah। Santanoti Vachananga Manasaih, Twam Murari Hridayeshwareem Bhaje ॥17॥ Sarasija Nilaye Saroja Haste, Dhavalatamaam Shuka Gandha Malya Shobhe। Bhagavati Harivallabhe Manojne, Tribhuvana Bhootikari Praseeda Mahyam ॥18॥ Digghastibhih Kanaka Kumbha Mukhavasrishta, Swarvahinee Vimala Charu Jalaaplutaangeem। Pratarnamami Jagatam Jananeemashesa, Lokadhinatha Grihineemamritabdhi Putreem ॥19॥ Kamale Kamalaksha Vallabhe Twam, Karuna Poora Tarangitairapangaih। Avalokaya Mamakinchananam, Prathamam Patramakritrimam Dayayah ॥20॥ Stuvanti Ye Stutibhiramubhirinvaham, Trayeemayeem Tribhuvana Mataram Ramam। Gunadhika Gurutara Bhagya Bhajino, Bhavanti Te Bhuvi Budha Bhavitashayah ॥21॥ ||iti Shrimad Adya Shankaracharya Virachitam Shri Kanakadhara Stotram Sampurnam ॥
Significance of the Kanakadhara Stotram
The Kanakadhara Stotram is a powerful hymn composed by the great saint Adi Shankaracharya. The legend says that as a young boy, Shankara went to a poor woman's house for alms. She had nothing to offer but a single amla (gooseberry). Moved by her selflessness, Shankara spontaneously composed this stotram, invoking Goddess Lakshmi. Pleased by his profound devotion, the goddess showered the woman's hut with golden gooseberries, hence the name 'Kanakadhara' (stream of gold). Chanting this stotram with faith is believed to alleviate poverty and bestow immense wealth, prosperity, and good fortune.